Singular | Dual | Plural | |
Nominativo |
पशुसखः
paśusakhaḥ |
पशुसखौ
paśusakhau |
पशुसखाः
paśusakhāḥ |
Vocativo |
पशुसख
paśusakha |
पशुसखौ
paśusakhau |
पशुसखाः
paśusakhāḥ |
Acusativo |
पशुसखम्
paśusakham |
पशुसखौ
paśusakhau |
पशुसखान्
paśusakhān |
Instrumental |
पशुसखेन
paśusakhena |
पशुसखाभ्याम्
paśusakhābhyām |
पशुसखैः
paśusakhaiḥ |
Dativo |
पशुसखाय
paśusakhāya |
पशुसखाभ्याम्
paśusakhābhyām |
पशुसखेभ्यः
paśusakhebhyaḥ |
Ablativo |
पशुसखात्
paśusakhāt |
पशुसखाभ्याम्
paśusakhābhyām |
पशुसखेभ्यः
paśusakhebhyaḥ |
Genitivo |
पशुसखस्य
paśusakhasya |
पशुसखयोः
paśusakhayoḥ |
पशुसखानाम्
paśusakhānām |
Locativo |
पशुसखे
paśusakhe |
पशुसखयोः
paśusakhayoḥ |
पशुसखेषु
paśusakheṣu |