Singular | Dual | Plural | |
Nominativo |
पशूखा
paśūkhā |
पशूखे
paśūkhe |
पशूखाः
paśūkhāḥ |
Vocativo |
पशूखे
paśūkhe |
पशूखे
paśūkhe |
पशूखाः
paśūkhāḥ |
Acusativo |
पशूखाम्
paśūkhām |
पशूखे
paśūkhe |
पशूखाः
paśūkhāḥ |
Instrumental |
पशूखया
paśūkhayā |
पशूखाभ्याम्
paśūkhābhyām |
पशूखाभिः
paśūkhābhiḥ |
Dativo |
पशूखायै
paśūkhāyai |
पशूखाभ्याम्
paśūkhābhyām |
पशूखाभ्यः
paśūkhābhyaḥ |
Ablativo |
पशूखायाः
paśūkhāyāḥ |
पशूखाभ्याम्
paśūkhābhyām |
पशूखाभ्यः
paśūkhābhyaḥ |
Genitivo |
पशूखायाः
paśūkhāyāḥ |
पशूखयोः
paśūkhayoḥ |
पशूखानाम्
paśūkhānām |
Locativo |
पशूखायाम्
paśūkhāyām |
पशूखयोः
paśūkhayoḥ |
पशूखासु
paśūkhāsu |