Singular | Dual | Plural | |
Nominativo |
पश्वइष्टिः
paśvaiṣṭiḥ |
पश्वइष्टी
paśvaiṣṭī |
पश्वइष्टयः
paśvaiṣṭayaḥ |
Vocativo |
पश्वइष्टे
paśvaiṣṭe |
पश्वइष्टी
paśvaiṣṭī |
पश्वइष्टयः
paśvaiṣṭayaḥ |
Acusativo |
पश्वइष्टिम्
paśvaiṣṭim |
पश्वइष्टी
paśvaiṣṭī |
पश्वइष्टीः
paśvaiṣṭīḥ |
Instrumental |
पश्वइष्ट्या
paśvaiṣṭyā |
पश्वइष्टिभ्याम्
paśvaiṣṭibhyām |
पश्वइष्टिभिः
paśvaiṣṭibhiḥ |
Dativo |
पश्वइष्टये
paśvaiṣṭaye पश्वइष्ट्यै paśvaiṣṭyai |
पश्वइष्टिभ्याम्
paśvaiṣṭibhyām |
पश्वइष्टिभ्यः
paśvaiṣṭibhyaḥ |
Ablativo |
पश्वइष्टेः
paśvaiṣṭeḥ पश्वइष्ट्याः paśvaiṣṭyāḥ |
पश्वइष्टिभ्याम्
paśvaiṣṭibhyām |
पश्वइष्टिभ्यः
paśvaiṣṭibhyaḥ |
Genitivo |
पश्वइष्टेः
paśvaiṣṭeḥ पश्वइष्ट्याः paśvaiṣṭyāḥ |
पश्वइष्ट्योः
paśvaiṣṭyoḥ |
पश्वइष्टीनाम्
paśvaiṣṭīnām |
Locativo |
पश्वइष्टौ
paśvaiṣṭau पश्वइष्ट्याम् paśvaiṣṭyām |
पश्वइष्ट्योः
paśvaiṣṭyoḥ |
पश्वइष्टिषु
paśvaiṣṭiṣu |