Singular | Dual | Plural | |
Nominativo |
पश्चाजः
paścājaḥ |
पश्चाजौ
paścājau |
पश्चाजाः
paścājāḥ |
Vocativo |
पश्चाज
paścāja |
पश्चाजौ
paścājau |
पश्चाजाः
paścājāḥ |
Acusativo |
पश्चाजम्
paścājam |
पश्चाजौ
paścājau |
पश्चाजान्
paścājān |
Instrumental |
पश्चाजेन
paścājena |
पश्चाजाभ्याम्
paścājābhyām |
पश्चाजैः
paścājaiḥ |
Dativo |
पश्चाजाय
paścājāya |
पश्चाजाभ्याम्
paścājābhyām |
पश्चाजेभ्यः
paścājebhyaḥ |
Ablativo |
पश्चाजात्
paścājāt |
पश्चाजाभ्याम्
paścājābhyām |
पश्चाजेभ्यः
paścājebhyaḥ |
Genitivo |
पश्चाजस्य
paścājasya |
पश्चाजयोः
paścājayoḥ |
पश्चाजानाम्
paścājānām |
Locativo |
पश्चाजे
paścāje |
पश्चाजयोः
paścājayoḥ |
पश्चाजेषु
paścājeṣu |