| Singular | Dual | Plural |
Nominativo |
पश्चाच्छ्रमणः
paścācchramaṇaḥ
|
पश्चाच्छ्रमणौ
paścācchramaṇau
|
पश्चाच्छ्रमणाः
paścācchramaṇāḥ
|
Vocativo |
पश्चाच्छ्रमण
paścācchramaṇa
|
पश्चाच्छ्रमणौ
paścācchramaṇau
|
पश्चाच्छ्रमणाः
paścācchramaṇāḥ
|
Acusativo |
पश्चाच्छ्रमणम्
paścācchramaṇam
|
पश्चाच्छ्रमणौ
paścācchramaṇau
|
पश्चाच्छ्रमणान्
paścācchramaṇān
|
Instrumental |
पश्चाच्छ्रमणेन
paścācchramaṇena
|
पश्चाच्छ्रमणाभ्याम्
paścācchramaṇābhyām
|
पश्चाच्छ्रमणैः
paścācchramaṇaiḥ
|
Dativo |
पश्चाच्छ्रमणाय
paścācchramaṇāya
|
पश्चाच्छ्रमणाभ्याम्
paścācchramaṇābhyām
|
पश्चाच्छ्रमणेभ्यः
paścācchramaṇebhyaḥ
|
Ablativo |
पश्चाच्छ्रमणात्
paścācchramaṇāt
|
पश्चाच्छ्रमणाभ्याम्
paścācchramaṇābhyām
|
पश्चाच्छ्रमणेभ्यः
paścācchramaṇebhyaḥ
|
Genitivo |
पश्चाच्छ्रमणस्य
paścācchramaṇasya
|
पश्चाच्छ्रमणयोः
paścācchramaṇayoḥ
|
पश्चाच्छ्रमणानाम्
paścācchramaṇānām
|
Locativo |
पश्चाच्छ्रमणे
paścācchramaṇe
|
पश्चाच्छ्रमणयोः
paścācchramaṇayoḥ
|
पश्चाच्छ्रमणेषु
paścācchramaṇeṣu
|