Herramientas de sánscrito

Declinación del sánscrito


Declinación de पश्चाच्छ्रमण paścācchramaṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पश्चाच्छ्रमणः paścācchramaṇaḥ
पश्चाच्छ्रमणौ paścācchramaṇau
पश्चाच्छ्रमणाः paścācchramaṇāḥ
Vocativo पश्चाच्छ्रमण paścācchramaṇa
पश्चाच्छ्रमणौ paścācchramaṇau
पश्चाच्छ्रमणाः paścācchramaṇāḥ
Acusativo पश्चाच्छ्रमणम् paścācchramaṇam
पश्चाच्छ्रमणौ paścācchramaṇau
पश्चाच्छ्रमणान् paścācchramaṇān
Instrumental पश्चाच्छ्रमणेन paścācchramaṇena
पश्चाच्छ्रमणाभ्याम् paścācchramaṇābhyām
पश्चाच्छ्रमणैः paścācchramaṇaiḥ
Dativo पश्चाच्छ्रमणाय paścācchramaṇāya
पश्चाच्छ्रमणाभ्याम् paścācchramaṇābhyām
पश्चाच्छ्रमणेभ्यः paścācchramaṇebhyaḥ
Ablativo पश्चाच्छ्रमणात् paścācchramaṇāt
पश्चाच्छ्रमणाभ्याम् paścācchramaṇābhyām
पश्चाच्छ्रमणेभ्यः paścācchramaṇebhyaḥ
Genitivo पश्चाच्छ्रमणस्य paścācchramaṇasya
पश्चाच्छ्रमणयोः paścācchramaṇayoḥ
पश्चाच्छ्रमणानाम् paścācchramaṇānām
Locativo पश्चाच्छ्रमणे paścācchramaṇe
पश्चाच्छ्रमणयोः paścācchramaṇayoḥ
पश्चाच्छ्रमणेषु paścācchramaṇeṣu