| Singular | Dual | Plural |
Nominativo |
पश्चाद्द्वारिकम्
paścāddvārikam
|
पश्चाद्द्वारिके
paścāddvārike
|
पश्चाद्द्वारिकाणि
paścāddvārikāṇi
|
Vocativo |
पश्चाद्द्वारिक
paścāddvārika
|
पश्चाद्द्वारिके
paścāddvārike
|
पश्चाद्द्वारिकाणि
paścāddvārikāṇi
|
Acusativo |
पश्चाद्द्वारिकम्
paścāddvārikam
|
पश्चाद्द्वारिके
paścāddvārike
|
पश्चाद्द्वारिकाणि
paścāddvārikāṇi
|
Instrumental |
पश्चाद्द्वारिकेण
paścāddvārikeṇa
|
पश्चाद्द्वारिकाभ्याम्
paścāddvārikābhyām
|
पश्चाद्द्वारिकैः
paścāddvārikaiḥ
|
Dativo |
पश्चाद्द्वारिकाय
paścāddvārikāya
|
पश्चाद्द्वारिकाभ्याम्
paścāddvārikābhyām
|
पश्चाद्द्वारिकेभ्यः
paścāddvārikebhyaḥ
|
Ablativo |
पश्चाद्द्वारिकात्
paścāddvārikāt
|
पश्चाद्द्वारिकाभ्याम्
paścāddvārikābhyām
|
पश्चाद्द्वारिकेभ्यः
paścāddvārikebhyaḥ
|
Genitivo |
पश्चाद्द्वारिकस्य
paścāddvārikasya
|
पश्चाद्द्वारिकयोः
paścāddvārikayoḥ
|
पश्चाद्द्वारिकाणाम्
paścāddvārikāṇām
|
Locativo |
पश्चाद्द्वारिके
paścāddvārike
|
पश्चाद्द्वारिकयोः
paścāddvārikayoḥ
|
पश्चाद्द्वारिकेषु
paścāddvārikeṣu
|