| Singular | Dual | Plural |
Nominativo |
पश्चाद्भागा
paścādbhāgā
|
पश्चाद्भागे
paścādbhāge
|
पश्चाद्भागाः
paścādbhāgāḥ
|
Vocativo |
पश्चाद्भागे
paścādbhāge
|
पश्चाद्भागे
paścādbhāge
|
पश्चाद्भागाः
paścādbhāgāḥ
|
Acusativo |
पश्चाद्भागाम्
paścādbhāgām
|
पश्चाद्भागे
paścādbhāge
|
पश्चाद्भागाः
paścādbhāgāḥ
|
Instrumental |
पश्चाद्भागया
paścādbhāgayā
|
पश्चाद्भागाभ्याम्
paścādbhāgābhyām
|
पश्चाद्भागाभिः
paścādbhāgābhiḥ
|
Dativo |
पश्चाद्भागायै
paścādbhāgāyai
|
पश्चाद्भागाभ्याम्
paścādbhāgābhyām
|
पश्चाद्भागाभ्यः
paścādbhāgābhyaḥ
|
Ablativo |
पश्चाद्भागायाः
paścādbhāgāyāḥ
|
पश्चाद्भागाभ्याम्
paścādbhāgābhyām
|
पश्चाद्भागाभ्यः
paścādbhāgābhyaḥ
|
Genitivo |
पश्चाद्भागायाः
paścādbhāgāyāḥ
|
पश्चाद्भागयोः
paścādbhāgayoḥ
|
पश्चाद्भागानाम्
paścādbhāgānām
|
Locativo |
पश्चाद्भागायाम्
paścādbhāgāyām
|
पश्चाद्भागयोः
paścādbhāgayoḥ
|
पश्चाद्भागासु
paścādbhāgāsu
|