Herramientas de sánscrito

Declinación del sánscrito


Declinación de पश्चाद्भागा paścādbhāgā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पश्चाद्भागा paścādbhāgā
पश्चाद्भागे paścādbhāge
पश्चाद्भागाः paścādbhāgāḥ
Vocativo पश्चाद्भागे paścādbhāge
पश्चाद्भागे paścādbhāge
पश्चाद्भागाः paścādbhāgāḥ
Acusativo पश्चाद्भागाम् paścādbhāgām
पश्चाद्भागे paścādbhāge
पश्चाद्भागाः paścādbhāgāḥ
Instrumental पश्चाद्भागया paścādbhāgayā
पश्चाद्भागाभ्याम् paścādbhāgābhyām
पश्चाद्भागाभिः paścādbhāgābhiḥ
Dativo पश्चाद्भागायै paścādbhāgāyai
पश्चाद्भागाभ्याम् paścādbhāgābhyām
पश्चाद्भागाभ्यः paścādbhāgābhyaḥ
Ablativo पश्चाद्भागायाः paścādbhāgāyāḥ
पश्चाद्भागाभ्याम् paścādbhāgābhyām
पश्चाद्भागाभ्यः paścādbhāgābhyaḥ
Genitivo पश्चाद्भागायाः paścādbhāgāyāḥ
पश्चाद्भागयोः paścādbhāgayoḥ
पश्चाद्भागानाम् paścādbhāgānām
Locativo पश्चाद्भागायाम् paścādbhāgāyām
पश्चाद्भागयोः paścādbhāgayoḥ
पश्चाद्भागासु paścādbhāgāsu