| Singular | Dual | Plural |
Nominativo |
पस्त्यावती
pastyāvatī
|
पस्त्यावत्यौ
pastyāvatyau
|
पस्त्यावत्यः
pastyāvatyaḥ
|
Vocativo |
पस्त्यावति
pastyāvati
|
पस्त्यावत्यौ
pastyāvatyau
|
पस्त्यावत्यः
pastyāvatyaḥ
|
Acusativo |
पस्त्यावतीम्
pastyāvatīm
|
पस्त्यावत्यौ
pastyāvatyau
|
पस्त्यावतीः
pastyāvatīḥ
|
Instrumental |
पस्त्यावत्या
pastyāvatyā
|
पस्त्यावतीभ्याम्
pastyāvatībhyām
|
पस्त्यावतीभिः
pastyāvatībhiḥ
|
Dativo |
पस्त्यावत्यै
pastyāvatyai
|
पस्त्यावतीभ्याम्
pastyāvatībhyām
|
पस्त्यावतीभ्यः
pastyāvatībhyaḥ
|
Ablativo |
पस्त्यावत्याः
pastyāvatyāḥ
|
पस्त्यावतीभ्याम्
pastyāvatībhyām
|
पस्त्यावतीभ्यः
pastyāvatībhyaḥ
|
Genitivo |
पस्त्यावत्याः
pastyāvatyāḥ
|
पस्त्यावत्योः
pastyāvatyoḥ
|
पस्त्यावतीनाम्
pastyāvatīnām
|
Locativo |
पस्त्यावत्याम्
pastyāvatyām
|
पस्त्यावत्योः
pastyāvatyoḥ
|
पस्त्यावतीषु
pastyāvatīṣu
|