Sanskrit tools

Sanskrit declension


Declension of पस्त्यावती pastyāvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पस्त्यावती pastyāvatī
पस्त्यावत्यौ pastyāvatyau
पस्त्यावत्यः pastyāvatyaḥ
Vocative पस्त्यावति pastyāvati
पस्त्यावत्यौ pastyāvatyau
पस्त्यावत्यः pastyāvatyaḥ
Accusative पस्त्यावतीम् pastyāvatīm
पस्त्यावत्यौ pastyāvatyau
पस्त्यावतीः pastyāvatīḥ
Instrumental पस्त्यावत्या pastyāvatyā
पस्त्यावतीभ्याम् pastyāvatībhyām
पस्त्यावतीभिः pastyāvatībhiḥ
Dative पस्त्यावत्यै pastyāvatyai
पस्त्यावतीभ्याम् pastyāvatībhyām
पस्त्यावतीभ्यः pastyāvatībhyaḥ
Ablative पस्त्यावत्याः pastyāvatyāḥ
पस्त्यावतीभ्याम् pastyāvatībhyām
पस्त्यावतीभ्यः pastyāvatībhyaḥ
Genitive पस्त्यावत्याः pastyāvatyāḥ
पस्त्यावत्योः pastyāvatyoḥ
पस्त्यावतीनाम् pastyāvatīnām
Locative पस्त्यावत्याम् pastyāvatyām
पस्त्यावत्योः pastyāvatyoḥ
पस्त्यावतीषु pastyāvatīṣu