Singular | Dual | Plural | |
Nominativo |
पह्लवः
pahlavaḥ |
पह्लवौ
pahlavau |
पह्लवाः
pahlavāḥ |
Vocativo |
पह्लव
pahlava |
पह्लवौ
pahlavau |
पह्लवाः
pahlavāḥ |
Acusativo |
पह्लवम्
pahlavam |
पह्लवौ
pahlavau |
पह्लवान्
pahlavān |
Instrumental |
पह्लवेन
pahlavena |
पह्लवाभ्याम्
pahlavābhyām |
पह्लवैः
pahlavaiḥ |
Dativo |
पह्लवाय
pahlavāya |
पह्लवाभ्याम्
pahlavābhyām |
पह्लवेभ्यः
pahlavebhyaḥ |
Ablativo |
पह्लवात्
pahlavāt |
पह्लवाभ्याम्
pahlavābhyām |
पह्लवेभ्यः
pahlavebhyaḥ |
Genitivo |
पह्लवस्य
pahlavasya |
पह्लवयोः
pahlavayoḥ |
पह्लवानाम्
pahlavānām |
Locativo |
पह्लवे
pahlave |
पह्लवयोः
pahlavayoḥ |
पह्लवेषु
pahlaveṣu |