Singular | Dual | Plural | |
Nominativo |
पातंगः
pātaṁgaḥ |
पातंगौ
pātaṁgau |
पातंगाः
pātaṁgāḥ |
Vocativo |
पातंग
pātaṁga |
पातंगौ
pātaṁgau |
पातंगाः
pātaṁgāḥ |
Acusativo |
पातंगम्
pātaṁgam |
पातंगौ
pātaṁgau |
पातंगान्
pātaṁgān |
Instrumental |
पातंगेन
pātaṁgena |
पातंगाभ्याम्
pātaṁgābhyām |
पातंगैः
pātaṁgaiḥ |
Dativo |
पातंगाय
pātaṁgāya |
पातंगाभ्याम्
pātaṁgābhyām |
पातंगेभ्यः
pātaṁgebhyaḥ |
Ablativo |
पातंगात्
pātaṁgāt |
पातंगाभ्याम्
pātaṁgābhyām |
पातंगेभ्यः
pātaṁgebhyaḥ |
Genitivo |
पातंगस्य
pātaṁgasya |
पातंगयोः
pātaṁgayoḥ |
पातंगानाम्
pātaṁgānām |
Locativo |
पातंगे
pātaṁge |
पातंगयोः
pātaṁgayoḥ |
पातंगेषु
pātaṁgeṣu |