| Singular | Dual | Plural |
Nominativo |
पातञ्जलम्
pātañjalam
|
पातञ्जले
pātañjale
|
पातञ्जलानि
pātañjalāni
|
Vocativo |
पातञ्जल
pātañjala
|
पातञ्जले
pātañjale
|
पातञ्जलानि
pātañjalāni
|
Acusativo |
पातञ्जलम्
pātañjalam
|
पातञ्जले
pātañjale
|
पातञ्जलानि
pātañjalāni
|
Instrumental |
पातञ्जलेन
pātañjalena
|
पातञ्जलाभ्याम्
pātañjalābhyām
|
पातञ्जलैः
pātañjalaiḥ
|
Dativo |
पातञ्जलाय
pātañjalāya
|
पातञ्जलाभ्याम्
pātañjalābhyām
|
पातञ्जलेभ्यः
pātañjalebhyaḥ
|
Ablativo |
पातञ्जलात्
pātañjalāt
|
पातञ्जलाभ्याम्
pātañjalābhyām
|
पातञ्जलेभ्यः
pātañjalebhyaḥ
|
Genitivo |
पातञ्जलस्य
pātañjalasya
|
पातञ्जलयोः
pātañjalayoḥ
|
पातञ्जलानाम्
pātañjalānām
|
Locativo |
पातञ्जले
pātañjale
|
पातञ्जलयोः
pātañjalayoḥ
|
पातञ्जलेषु
pātañjaleṣu
|