Singular | Dual | Plural | |
Nominativo |
पातसाहः
pātasāhaḥ |
पातसाहौ
pātasāhau |
पातसाहाः
pātasāhāḥ |
Vocativo |
पातसाह
pātasāha |
पातसाहौ
pātasāhau |
पातसाहाः
pātasāhāḥ |
Acusativo |
पातसाहम्
pātasāham |
पातसाहौ
pātasāhau |
पातसाहान्
pātasāhān |
Instrumental |
पातसाहेन
pātasāhena |
पातसाहाभ्याम्
pātasāhābhyām |
पातसाहैः
pātasāhaiḥ |
Dativo |
पातसाहाय
pātasāhāya |
पातसाहाभ्याम्
pātasāhābhyām |
पातसाहेभ्यः
pātasāhebhyaḥ |
Ablativo |
पातसाहात्
pātasāhāt |
पातसाहाभ्याम्
pātasāhābhyām |
पातसाहेभ्यः
pātasāhebhyaḥ |
Genitivo |
पातसाहस्य
pātasāhasya |
पातसाहयोः
pātasāhayoḥ |
पातसाहानाम्
pātasāhānām |
Locativo |
पातसाहे
pātasāhe |
पातसाहयोः
pātasāhayoḥ |
पातसाहेषु
pātasāheṣu |