Herramientas de sánscrito

Declinación del sánscrito


Declinación de पात्नीवत pātnīvata, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पात्नीवतः pātnīvataḥ
पात्नीवतौ pātnīvatau
पात्नीवताः pātnīvatāḥ
Vocativo पात्नीवत pātnīvata
पात्नीवतौ pātnīvatau
पात्नीवताः pātnīvatāḥ
Acusativo पात्नीवतम् pātnīvatam
पात्नीवतौ pātnīvatau
पात्नीवतान् pātnīvatān
Instrumental पात्नीवतेन pātnīvatena
पात्नीवताभ्याम् pātnīvatābhyām
पात्नीवतैः pātnīvataiḥ
Dativo पात्नीवताय pātnīvatāya
पात्नीवताभ्याम् pātnīvatābhyām
पात्नीवतेभ्यः pātnīvatebhyaḥ
Ablativo पात्नीवतात् pātnīvatāt
पात्नीवताभ्याम् pātnīvatābhyām
पात्नीवतेभ्यः pātnīvatebhyaḥ
Genitivo पात्नीवतस्य pātnīvatasya
पात्नीवतयोः pātnīvatayoḥ
पात्नीवतानाम् pātnīvatānām
Locativo पात्नीवते pātnīvate
पात्नीवतयोः pātnīvatayoḥ
पात्नीवतेषु pātnīvateṣu