| Singular | Dual | Plural |
Nominativo |
पाथोभाक्
pāthobhāk
|
पाथोभाजी
pāthobhājī
|
पाथोभाञ्जि
pāthobhāñji
|
Vocativo |
पाथोभाक्
pāthobhāk
|
पाथोभाजी
pāthobhājī
|
पाथोभाञ्जि
pāthobhāñji
|
Acusativo |
पाथोभाक्
pāthobhāk
|
पाथोभाजी
pāthobhājī
|
पाथोभाञ्जि
pāthobhāñji
|
Instrumental |
पाथोभाजा
pāthobhājā
|
पाथोभाग्भ्याम्
pāthobhāgbhyām
|
पाथोभाग्भिः
pāthobhāgbhiḥ
|
Dativo |
पाथोभाजे
pāthobhāje
|
पाथोभाग्भ्याम्
pāthobhāgbhyām
|
पाथोभाग्भ्यः
pāthobhāgbhyaḥ
|
Ablativo |
पाथोभाजः
pāthobhājaḥ
|
पाथोभाग्भ्याम्
pāthobhāgbhyām
|
पाथोभाग्भ्यः
pāthobhāgbhyaḥ
|
Genitivo |
पाथोभाजः
pāthobhājaḥ
|
पाथोभाजोः
pāthobhājoḥ
|
पाथोभाजाम्
pāthobhājām
|
Locativo |
पाथोभाजि
pāthobhāji
|
पाथोभाजोः
pāthobhājoḥ
|
पाथोभाक्षु
pāthobhākṣu
|