Singular | Dual | Plural | |
Nominativo |
पादचारा
pādacārā |
पादचारे
pādacāre |
पादचाराः
pādacārāḥ |
Vocativo |
पादचारे
pādacāre |
पादचारे
pādacāre |
पादचाराः
pādacārāḥ |
Acusativo |
पादचाराम्
pādacārām |
पादचारे
pādacāre |
पादचाराः
pādacārāḥ |
Instrumental |
पादचारया
pādacārayā |
पादचाराभ्याम्
pādacārābhyām |
पादचाराभिः
pādacārābhiḥ |
Dativo |
पादचारायै
pādacārāyai |
पादचाराभ्याम्
pādacārābhyām |
पादचाराभ्यः
pādacārābhyaḥ |
Ablativo |
पादचारायाः
pādacārāyāḥ |
पादचाराभ्याम्
pādacārābhyām |
पादचाराभ्यः
pādacārābhyaḥ |
Genitivo |
पादचारायाः
pādacārāyāḥ |
पादचारयोः
pādacārayoḥ |
पादचाराणाम्
pādacārāṇām |
Locativo |
पादचारायाम्
pādacārāyām |
पादचारयोः
pādacārayoḥ |
पादचारासु
pādacārāsu |