Singular | Dual | Plural | |
Nominativo |
पादचारम्
pādacāram |
पादचारे
pādacāre |
पादचाराणि
pādacārāṇi |
Vocativo |
पादचार
pādacāra |
पादचारे
pādacāre |
पादचाराणि
pādacārāṇi |
Acusativo |
पादचारम्
pādacāram |
पादचारे
pādacāre |
पादचाराणि
pādacārāṇi |
Instrumental |
पादचारेण
pādacāreṇa |
पादचाराभ्याम्
pādacārābhyām |
पादचारैः
pādacāraiḥ |
Dativo |
पादचाराय
pādacārāya |
पादचाराभ्याम्
pādacārābhyām |
पादचारेभ्यः
pādacārebhyaḥ |
Ablativo |
पादचारात्
pādacārāt |
पादचाराभ्याम्
pādacārābhyām |
पादचारेभ्यः
pādacārebhyaḥ |
Genitivo |
पादचारस्य
pādacārasya |
पादचारयोः
pādacārayoḥ |
पादचाराणाम्
pādacārāṇām |
Locativo |
पादचारे
pādacāre |
पादचारयोः
pādacārayoḥ |
पादचारेषु
pādacāreṣu |