| Singular | Dual | Plural |
Nominativo |
पादमञ्जरी
pādamañjarī
|
पादमञ्जर्यौ
pādamañjaryau
|
पादमञ्जर्यः
pādamañjaryaḥ
|
Vocativo |
पादमञ्जरि
pādamañjari
|
पादमञ्जर्यौ
pādamañjaryau
|
पादमञ्जर्यः
pādamañjaryaḥ
|
Acusativo |
पादमञ्जरीम्
pādamañjarīm
|
पादमञ्जर्यौ
pādamañjaryau
|
पादमञ्जरीः
pādamañjarīḥ
|
Instrumental |
पादमञ्जर्या
pādamañjaryā
|
पादमञ्जरीभ्याम्
pādamañjarībhyām
|
पादमञ्जरीभिः
pādamañjarībhiḥ
|
Dativo |
पादमञ्जर्यै
pādamañjaryai
|
पादमञ्जरीभ्याम्
pādamañjarībhyām
|
पादमञ्जरीभ्यः
pādamañjarībhyaḥ
|
Ablativo |
पादमञ्जर्याः
pādamañjaryāḥ
|
पादमञ्जरीभ्याम्
pādamañjarībhyām
|
पादमञ्जरीभ्यः
pādamañjarībhyaḥ
|
Genitivo |
पादमञ्जर्याः
pādamañjaryāḥ
|
पादमञ्जर्योः
pādamañjaryoḥ
|
पादमञ्जरीणाम्
pādamañjarīṇām
|
Locativo |
पादमञ्जर्याम्
pādamañjaryām
|
पादमञ्जर्योः
pādamañjaryoḥ
|
पादमञ्जरीषु
pādamañjarīṣu
|