Sanskrit tools

Sanskrit declension


Declension of पादमञ्जरी pādamañjarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पादमञ्जरी pādamañjarī
पादमञ्जर्यौ pādamañjaryau
पादमञ्जर्यः pādamañjaryaḥ
Vocative पादमञ्जरि pādamañjari
पादमञ्जर्यौ pādamañjaryau
पादमञ्जर्यः pādamañjaryaḥ
Accusative पादमञ्जरीम् pādamañjarīm
पादमञ्जर्यौ pādamañjaryau
पादमञ्जरीः pādamañjarīḥ
Instrumental पादमञ्जर्या pādamañjaryā
पादमञ्जरीभ्याम् pādamañjarībhyām
पादमञ्जरीभिः pādamañjarībhiḥ
Dative पादमञ्जर्यै pādamañjaryai
पादमञ्जरीभ्याम् pādamañjarībhyām
पादमञ्जरीभ्यः pādamañjarībhyaḥ
Ablative पादमञ्जर्याः pādamañjaryāḥ
पादमञ्जरीभ्याम् pādamañjarībhyām
पादमञ्जरीभ्यः pādamañjarībhyaḥ
Genitive पादमञ्जर्याः pādamañjaryāḥ
पादमञ्जर्योः pādamañjaryoḥ
पादमञ्जरीणाम् pādamañjarīṇām
Locative पादमञ्जर्याम् pādamañjaryām
पादमञ्जर्योः pādamañjaryoḥ
पादमञ्जरीषु pādamañjarīṣu