| Singular | Dual | Plural |
Nominativo |
पादमुद्रा
pādamudrā
|
पादमुद्रे
pādamudre
|
पादमुद्राः
pādamudrāḥ
|
Vocativo |
पादमुद्रे
pādamudre
|
पादमुद्रे
pādamudre
|
पादमुद्राः
pādamudrāḥ
|
Acusativo |
पादमुद्राम्
pādamudrām
|
पादमुद्रे
pādamudre
|
पादमुद्राः
pādamudrāḥ
|
Instrumental |
पादमुद्रया
pādamudrayā
|
पादमुद्राभ्याम्
pādamudrābhyām
|
पादमुद्राभिः
pādamudrābhiḥ
|
Dativo |
पादमुद्रायै
pādamudrāyai
|
पादमुद्राभ्याम्
pādamudrābhyām
|
पादमुद्राभ्यः
pādamudrābhyaḥ
|
Ablativo |
पादमुद्रायाः
pādamudrāyāḥ
|
पादमुद्राभ्याम्
pādamudrābhyām
|
पादमुद्राभ्यः
pādamudrābhyaḥ
|
Genitivo |
पादमुद्रायाः
pādamudrāyāḥ
|
पादमुद्रयोः
pādamudrayoḥ
|
पादमुद्राणाम्
pādamudrāṇām
|
Locativo |
पादमुद्रायाम्
pādamudrāyām
|
पादमुद्रयोः
pādamudrayoḥ
|
पादमुद्रासु
pādamudrāsu
|