| Singular | Dual | Plural |
Nominativo |
पादलग्नः
pādalagnaḥ
|
पादलग्नौ
pādalagnau
|
पादलग्नाः
pādalagnāḥ
|
Vocativo |
पादलग्न
pādalagna
|
पादलग्नौ
pādalagnau
|
पादलग्नाः
pādalagnāḥ
|
Acusativo |
पादलग्नम्
pādalagnam
|
पादलग्नौ
pādalagnau
|
पादलग्नान्
pādalagnān
|
Instrumental |
पादलग्नेन
pādalagnena
|
पादलग्नाभ्याम्
pādalagnābhyām
|
पादलग्नैः
pādalagnaiḥ
|
Dativo |
पादलग्नाय
pādalagnāya
|
पादलग्नाभ्याम्
pādalagnābhyām
|
पादलग्नेभ्यः
pādalagnebhyaḥ
|
Ablativo |
पादलग्नात्
pādalagnāt
|
पादलग्नाभ्याम्
pādalagnābhyām
|
पादलग्नेभ्यः
pādalagnebhyaḥ
|
Genitivo |
पादलग्नस्य
pādalagnasya
|
पादलग्नयोः
pādalagnayoḥ
|
पादलग्नानाम्
pādalagnānām
|
Locativo |
पादलग्ने
pādalagne
|
पादलग्नयोः
pādalagnayoḥ
|
पादलग्नेषु
pādalagneṣu
|