Herramientas de sánscrito

Declinación del sánscrito


Declinación de पादवती pādavatī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo पादवती pādavatī
पादवत्यौ pādavatyau
पादवत्यः pādavatyaḥ
Vocativo पादवति pādavati
पादवत्यौ pādavatyau
पादवत्यः pādavatyaḥ
Acusativo पादवतीम् pādavatīm
पादवत्यौ pādavatyau
पादवतीः pādavatīḥ
Instrumental पादवत्या pādavatyā
पादवतीभ्याम् pādavatībhyām
पादवतीभिः pādavatībhiḥ
Dativo पादवत्यै pādavatyai
पादवतीभ्याम् pādavatībhyām
पादवतीभ्यः pādavatībhyaḥ
Ablativo पादवत्याः pādavatyāḥ
पादवतीभ्याम् pādavatībhyām
पादवतीभ्यः pādavatībhyaḥ
Genitivo पादवत्याः pādavatyāḥ
पादवत्योः pādavatyoḥ
पादवतीनाम् pādavatīnām
Locativo पादवत्याम् pādavatyām
पादवत्योः pādavatyoḥ
पादवतीषु pādavatīṣu