Singular | Dual | Plural | |
Nominative |
पादवती
pādavatī |
पादवत्यौ
pādavatyau |
पादवत्यः
pādavatyaḥ |
Vocative |
पादवति
pādavati |
पादवत्यौ
pādavatyau |
पादवत्यः
pādavatyaḥ |
Accusative |
पादवतीम्
pādavatīm |
पादवत्यौ
pādavatyau |
पादवतीः
pādavatīḥ |
Instrumental |
पादवत्या
pādavatyā |
पादवतीभ्याम्
pādavatībhyām |
पादवतीभिः
pādavatībhiḥ |
Dative |
पादवत्यै
pādavatyai |
पादवतीभ्याम्
pādavatībhyām |
पादवतीभ्यः
pādavatībhyaḥ |
Ablative |
पादवत्याः
pādavatyāḥ |
पादवतीभ्याम्
pādavatībhyām |
पादवतीभ्यः
pādavatībhyaḥ |
Genitive |
पादवत्याः
pādavatyāḥ |
पादवत्योः
pādavatyoḥ |
पादवतीनाम्
pādavatīnām |
Locative |
पादवत्याम्
pādavatyām |
पादवत्योः
pādavatyoḥ |
पादवतीषु
pādavatīṣu |