Sanskrit tools

Sanskrit declension


Declension of पादवती pādavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पादवती pādavatī
पादवत्यौ pādavatyau
पादवत्यः pādavatyaḥ
Vocative पादवति pādavati
पादवत्यौ pādavatyau
पादवत्यः pādavatyaḥ
Accusative पादवतीम् pādavatīm
पादवत्यौ pādavatyau
पादवतीः pādavatīḥ
Instrumental पादवत्या pādavatyā
पादवतीभ्याम् pādavatībhyām
पादवतीभिः pādavatībhiḥ
Dative पादवत्यै pādavatyai
पादवतीभ्याम् pādavatībhyām
पादवतीभ्यः pādavatībhyaḥ
Ablative पादवत्याः pādavatyāḥ
पादवतीभ्याम् pādavatībhyām
पादवतीभ्यः pādavatībhyaḥ
Genitive पादवत्याः pādavatyāḥ
पादवत्योः pādavatyoḥ
पादवतीनाम् pādavatīnām
Locative पादवत्याम् pādavatyām
पादवत्योः pādavatyoḥ
पादवतीषु pādavatīṣu