| Singular | Dual | Plural |
Nominativo |
अपलाषुकः
apalāṣukaḥ
|
अपलाषुकौ
apalāṣukau
|
अपलाषुकाः
apalāṣukāḥ
|
Vocativo |
अपलाषुक
apalāṣuka
|
अपलाषुकौ
apalāṣukau
|
अपलाषुकाः
apalāṣukāḥ
|
Acusativo |
अपलाषुकम्
apalāṣukam
|
अपलाषुकौ
apalāṣukau
|
अपलाषुकान्
apalāṣukān
|
Instrumental |
अपलाषुकेण
apalāṣukeṇa
|
अपलाषुकाभ्याम्
apalāṣukābhyām
|
अपलाषुकैः
apalāṣukaiḥ
|
Dativo |
अपलाषुकाय
apalāṣukāya
|
अपलाषुकाभ्याम्
apalāṣukābhyām
|
अपलाषुकेभ्यः
apalāṣukebhyaḥ
|
Ablativo |
अपलाषुकात्
apalāṣukāt
|
अपलाषुकाभ्याम्
apalāṣukābhyām
|
अपलाषुकेभ्यः
apalāṣukebhyaḥ
|
Genitivo |
अपलाषुकस्य
apalāṣukasya
|
अपलाषुकयोः
apalāṣukayoḥ
|
अपलाषुकाणाम्
apalāṣukāṇām
|
Locativo |
अपलाषुके
apalāṣuke
|
अपलाषुकयोः
apalāṣukayoḥ
|
अपलाषुकेषु
apalāṣukeṣu
|