| Singular | Dual | Plural |
Nominativo |
अपवादस्थलम्
apavādasthalam
|
अपवादस्थले
apavādasthale
|
अपवादस्थलानि
apavādasthalāni
|
Vocativo |
अपवादस्थल
apavādasthala
|
अपवादस्थले
apavādasthale
|
अपवादस्थलानि
apavādasthalāni
|
Acusativo |
अपवादस्थलम्
apavādasthalam
|
अपवादस्थले
apavādasthale
|
अपवादस्थलानि
apavādasthalāni
|
Instrumental |
अपवादस्थलेन
apavādasthalena
|
अपवादस्थलाभ्याम्
apavādasthalābhyām
|
अपवादस्थलैः
apavādasthalaiḥ
|
Dativo |
अपवादस्थलाय
apavādasthalāya
|
अपवादस्थलाभ्याम्
apavādasthalābhyām
|
अपवादस्थलेभ्यः
apavādasthalebhyaḥ
|
Ablativo |
अपवादस्थलात्
apavādasthalāt
|
अपवादस्थलाभ्याम्
apavādasthalābhyām
|
अपवादस्थलेभ्यः
apavādasthalebhyaḥ
|
Genitivo |
अपवादस्थलस्य
apavādasthalasya
|
अपवादस्थलयोः
apavādasthalayoḥ
|
अपवादस्थलानाम्
apavādasthalānām
|
Locativo |
अपवादस्थले
apavādasthale
|
अपवादस्थलयोः
apavādasthalayoḥ
|
अपवादस्थलेषु
apavādasthaleṣu
|