| Singular | Dual | Plural |
Nominativo |
अपवादका
apavādakā
|
अपवादके
apavādake
|
अपवादकाः
apavādakāḥ
|
Vocativo |
अपवादके
apavādake
|
अपवादके
apavādake
|
अपवादकाः
apavādakāḥ
|
Acusativo |
अपवादकाम्
apavādakām
|
अपवादके
apavādake
|
अपवादकाः
apavādakāḥ
|
Instrumental |
अपवादकया
apavādakayā
|
अपवादकाभ्याम्
apavādakābhyām
|
अपवादकाभिः
apavādakābhiḥ
|
Dativo |
अपवादकायै
apavādakāyai
|
अपवादकाभ्याम्
apavādakābhyām
|
अपवादकाभ्यः
apavādakābhyaḥ
|
Ablativo |
अपवादकायाः
apavādakāyāḥ
|
अपवादकाभ्याम्
apavādakābhyām
|
अपवादकाभ्यः
apavādakābhyaḥ
|
Genitivo |
अपवादकायाः
apavādakāyāḥ
|
अपवादकयोः
apavādakayoḥ
|
अपवादकानाम्
apavādakānām
|
Locativo |
अपवादकायाम्
apavādakāyām
|
अपवादकयोः
apavādakayoḥ
|
अपवादकासु
apavādakāsu
|