| Singular | Dual | Plural |
Nominativo |
अपवादकम्
apavādakam
|
अपवादके
apavādake
|
अपवादकानि
apavādakāni
|
Vocativo |
अपवादक
apavādaka
|
अपवादके
apavādake
|
अपवादकानि
apavādakāni
|
Acusativo |
अपवादकम्
apavādakam
|
अपवादके
apavādake
|
अपवादकानि
apavādakāni
|
Instrumental |
अपवादकेन
apavādakena
|
अपवादकाभ्याम्
apavādakābhyām
|
अपवादकैः
apavādakaiḥ
|
Dativo |
अपवादकाय
apavādakāya
|
अपवादकाभ्याम्
apavādakābhyām
|
अपवादकेभ्यः
apavādakebhyaḥ
|
Ablativo |
अपवादकात्
apavādakāt
|
अपवादकाभ्याम्
apavādakābhyām
|
अपवादकेभ्यः
apavādakebhyaḥ
|
Genitivo |
अपवादकस्य
apavādakasya
|
अपवादकयोः
apavādakayoḥ
|
अपवादकानाम्
apavādakānām
|
Locativo |
अपवादके
apavādake
|
अपवादकयोः
apavādakayoḥ
|
अपवादकेषु
apavādakeṣu
|