| Singular | Dual | Plural |
Nominativo |
अपवादितः
apavāditaḥ
|
अपवादितौ
apavāditau
|
अपवादिताः
apavāditāḥ
|
Vocativo |
अपवादित
apavādita
|
अपवादितौ
apavāditau
|
अपवादिताः
apavāditāḥ
|
Acusativo |
अपवादितम्
apavāditam
|
अपवादितौ
apavāditau
|
अपवादितान्
apavāditān
|
Instrumental |
अपवादितेन
apavāditena
|
अपवादिताभ्याम्
apavāditābhyām
|
अपवादितैः
apavāditaiḥ
|
Dativo |
अपवादिताय
apavāditāya
|
अपवादिताभ्याम्
apavāditābhyām
|
अपवादितेभ्यः
apavāditebhyaḥ
|
Ablativo |
अपवादितात्
apavāditāt
|
अपवादिताभ्याम्
apavāditābhyām
|
अपवादितेभ्यः
apavāditebhyaḥ
|
Genitivo |
अपवादितस्य
apavāditasya
|
अपवादितयोः
apavāditayoḥ
|
अपवादितानाम्
apavāditānām
|
Locativo |
अपवादिते
apavādite
|
अपवादितयोः
apavāditayoḥ
|
अपवादितेषु
apavāditeṣu
|