| Singular | Dual | Plural |
Nominativo |
अपवित्रम्
apavitram
|
अपवित्रे
apavitre
|
अपवित्राणि
apavitrāṇi
|
Vocativo |
अपवित्र
apavitra
|
अपवित्रे
apavitre
|
अपवित्राणि
apavitrāṇi
|
Acusativo |
अपवित्रम्
apavitram
|
अपवित्रे
apavitre
|
अपवित्राणि
apavitrāṇi
|
Instrumental |
अपवित्रेण
apavitreṇa
|
अपवित्राभ्याम्
apavitrābhyām
|
अपवित्रैः
apavitraiḥ
|
Dativo |
अपवित्राय
apavitrāya
|
अपवित्राभ्याम्
apavitrābhyām
|
अपवित्रेभ्यः
apavitrebhyaḥ
|
Ablativo |
अपवित्रात्
apavitrāt
|
अपवित्राभ्याम्
apavitrābhyām
|
अपवित्रेभ्यः
apavitrebhyaḥ
|
Genitivo |
अपवित्रस्य
apavitrasya
|
अपवित्रयोः
apavitrayoḥ
|
अपवित्राणाम्
apavitrāṇām
|
Locativo |
अपवित्रे
apavitre
|
अपवित्रयोः
apavitrayoḥ
|
अपवित्रेषु
apavitreṣu
|