Singular | Dual | Plural | |
Nominativo |
अपवीणः
apavīṇaḥ |
अपवीणौ
apavīṇau |
अपवीणाः
apavīṇāḥ |
Vocativo |
अपवीण
apavīṇa |
अपवीणौ
apavīṇau |
अपवीणाः
apavīṇāḥ |
Acusativo |
अपवीणम्
apavīṇam |
अपवीणौ
apavīṇau |
अपवीणान्
apavīṇān |
Instrumental |
अपवीणेन
apavīṇena |
अपवीणाभ्याम्
apavīṇābhyām |
अपवीणैः
apavīṇaiḥ |
Dativo |
अपवीणाय
apavīṇāya |
अपवीणाभ्याम्
apavīṇābhyām |
अपवीणेभ्यः
apavīṇebhyaḥ |
Ablativo |
अपवीणात्
apavīṇāt |
अपवीणाभ्याम्
apavīṇābhyām |
अपवीणेभ्यः
apavīṇebhyaḥ |
Genitivo |
अपवीणस्य
apavīṇasya |
अपवीणयोः
apavīṇayoḥ |
अपवीणानाम्
apavīṇānām |
Locativo |
अपवीणे
apavīṇe |
अपवीणयोः
apavīṇayoḥ |
अपवीणेषु
apavīṇeṣu |