Singular | Dual | Plural | |
Nominativo |
अपवरणम्
apavaraṇam |
अपवरणे
apavaraṇe |
अपवरणानि
apavaraṇāni |
Vocativo |
अपवरण
apavaraṇa |
अपवरणे
apavaraṇe |
अपवरणानि
apavaraṇāni |
Acusativo |
अपवरणम्
apavaraṇam |
अपवरणे
apavaraṇe |
अपवरणानि
apavaraṇāni |
Instrumental |
अपवरणेन
apavaraṇena |
अपवरणाभ्याम्
apavaraṇābhyām |
अपवरणैः
apavaraṇaiḥ |
Dativo |
अपवरणाय
apavaraṇāya |
अपवरणाभ्याम्
apavaraṇābhyām |
अपवरणेभ्यः
apavaraṇebhyaḥ |
Ablativo |
अपवरणात्
apavaraṇāt |
अपवरणाभ्याम्
apavaraṇābhyām |
अपवरणेभ्यः
apavaraṇebhyaḥ |
Genitivo |
अपवरणस्य
apavaraṇasya |
अपवरणयोः
apavaraṇayoḥ |
अपवरणानाम्
apavaraṇānām |
Locativo |
अपवरणे
apavaraṇe |
अपवरणयोः
apavaraṇayoḥ |
अपवरणेषु
apavaraṇeṣu |