| Singular | Dual | Plural |
Nominativo |
अपवर्जनम्
apavarjanam
|
अपवर्जने
apavarjane
|
अपवर्जनानि
apavarjanāni
|
Vocativo |
अपवर्जन
apavarjana
|
अपवर्जने
apavarjane
|
अपवर्जनानि
apavarjanāni
|
Acusativo |
अपवर्जनम्
apavarjanam
|
अपवर्जने
apavarjane
|
अपवर्जनानि
apavarjanāni
|
Instrumental |
अपवर्जनेन
apavarjanena
|
अपवर्जनाभ्याम्
apavarjanābhyām
|
अपवर्जनैः
apavarjanaiḥ
|
Dativo |
अपवर्जनाय
apavarjanāya
|
अपवर्जनाभ्याम्
apavarjanābhyām
|
अपवर्जनेभ्यः
apavarjanebhyaḥ
|
Ablativo |
अपवर्जनात्
apavarjanāt
|
अपवर्जनाभ्याम्
apavarjanābhyām
|
अपवर्जनेभ्यः
apavarjanebhyaḥ
|
Genitivo |
अपवर्जनस्य
apavarjanasya
|
अपवर्जनयोः
apavarjanayoḥ
|
अपवर्जनानाम्
apavarjanānām
|
Locativo |
अपवर्जने
apavarjane
|
अपवर्जनयोः
apavarjanayoḥ
|
अपवर्जनेषु
apavarjaneṣu
|