| Singular | Dual | Plural |
Nominativo |
अपवर्जनीया
apavarjanīyā
|
अपवर्जनीये
apavarjanīye
|
अपवर्जनीयाः
apavarjanīyāḥ
|
Vocativo |
अपवर्जनीये
apavarjanīye
|
अपवर्जनीये
apavarjanīye
|
अपवर्जनीयाः
apavarjanīyāḥ
|
Acusativo |
अपवर्जनीयाम्
apavarjanīyām
|
अपवर्जनीये
apavarjanīye
|
अपवर्जनीयाः
apavarjanīyāḥ
|
Instrumental |
अपवर्जनीयया
apavarjanīyayā
|
अपवर्जनीयाभ्याम्
apavarjanīyābhyām
|
अपवर्जनीयाभिः
apavarjanīyābhiḥ
|
Dativo |
अपवर्जनीयायै
apavarjanīyāyai
|
अपवर्जनीयाभ्याम्
apavarjanīyābhyām
|
अपवर्जनीयाभ्यः
apavarjanīyābhyaḥ
|
Ablativo |
अपवर्जनीयायाः
apavarjanīyāyāḥ
|
अपवर्जनीयाभ्याम्
apavarjanīyābhyām
|
अपवर्जनीयाभ्यः
apavarjanīyābhyaḥ
|
Genitivo |
अपवर्जनीयायाः
apavarjanīyāyāḥ
|
अपवर्जनीययोः
apavarjanīyayoḥ
|
अपवर्जनीयानाम्
apavarjanīyānām
|
Locativo |
अपवर्जनीयायाम्
apavarjanīyāyām
|
अपवर्जनीययोः
apavarjanīyayoḥ
|
अपवर्जनीयासु
apavarjanīyāsu
|