| Singular | Dual | Plural |
Nominativo |
अपवृत्तम्
apavṛttam
|
अपवृत्ते
apavṛtte
|
अपवृत्तानि
apavṛttāni
|
Vocativo |
अपवृत्त
apavṛtta
|
अपवृत्ते
apavṛtte
|
अपवृत्तानि
apavṛttāni
|
Acusativo |
अपवृत्तम्
apavṛttam
|
अपवृत्ते
apavṛtte
|
अपवृत्तानि
apavṛttāni
|
Instrumental |
अपवृत्तेन
apavṛttena
|
अपवृत्ताभ्याम्
apavṛttābhyām
|
अपवृत्तैः
apavṛttaiḥ
|
Dativo |
अपवृत्ताय
apavṛttāya
|
अपवृत्ताभ्याम्
apavṛttābhyām
|
अपवृत्तेभ्यः
apavṛttebhyaḥ
|
Ablativo |
अपवृत्तात्
apavṛttāt
|
अपवृत्ताभ्याम्
apavṛttābhyām
|
अपवृत्तेभ्यः
apavṛttebhyaḥ
|
Genitivo |
अपवृत्तस्य
apavṛttasya
|
अपवृत्तयोः
apavṛttayoḥ
|
अपवृत्तानाम्
apavṛttānām
|
Locativo |
अपवृत्ते
apavṛtte
|
अपवृत्तयोः
apavṛttayoḥ
|
अपवृत्तेषु
apavṛtteṣu
|