| Singular | Dual | Plural |
Nominativo |
अपव्ययमानः
apavyayamānaḥ
|
अपव्ययमानौ
apavyayamānau
|
अपव्ययमानाः
apavyayamānāḥ
|
Vocativo |
अपव्ययमान
apavyayamāna
|
अपव्ययमानौ
apavyayamānau
|
अपव्ययमानाः
apavyayamānāḥ
|
Acusativo |
अपव्ययमानम्
apavyayamānam
|
अपव्ययमानौ
apavyayamānau
|
अपव्ययमानान्
apavyayamānān
|
Instrumental |
अपव्ययमानेन
apavyayamānena
|
अपव्ययमानाभ्याम्
apavyayamānābhyām
|
अपव्ययमानैः
apavyayamānaiḥ
|
Dativo |
अपव्ययमानाय
apavyayamānāya
|
अपव्ययमानाभ्याम्
apavyayamānābhyām
|
अपव्ययमानेभ्यः
apavyayamānebhyaḥ
|
Ablativo |
अपव्ययमानात्
apavyayamānāt
|
अपव्ययमानाभ्याम्
apavyayamānābhyām
|
अपव्ययमानेभ्यः
apavyayamānebhyaḥ
|
Genitivo |
अपव्ययमानस्य
apavyayamānasya
|
अपव्ययमानयोः
apavyayamānayoḥ
|
अपव्ययमानानाम्
apavyayamānānām
|
Locativo |
अपव्ययमाने
apavyayamāne
|
अपव्ययमानयोः
apavyayamānayoḥ
|
अपव्ययमानेषु
apavyayamāneṣu
|