Singular | Dual | Plural | |
Nominativo |
अपव्रतम्
apavratam |
अपव्रते
apavrate |
अपव्रतानि
apavratāni |
Vocativo |
अपव्रत
apavrata |
अपव्रते
apavrate |
अपव्रतानि
apavratāni |
Acusativo |
अपव्रतम्
apavratam |
अपव्रते
apavrate |
अपव्रतानि
apavratāni |
Instrumental |
अपव्रतेन
apavratena |
अपव्रताभ्याम्
apavratābhyām |
अपव्रतैः
apavrataiḥ |
Dativo |
अपव्रताय
apavratāya |
अपव्रताभ्याम्
apavratābhyām |
अपव्रतेभ्यः
apavratebhyaḥ |
Ablativo |
अपव्रतात्
apavratāt |
अपव्रताभ्याम्
apavratābhyām |
अपव्रतेभ्यः
apavratebhyaḥ |
Genitivo |
अपव्रतस्य
apavratasya |
अपव्रतयोः
apavratayoḥ |
अपव्रतानाम्
apavratānām |
Locativo |
अपव्रते
apavrate |
अपव्रतयोः
apavratayoḥ |
अपव्रतेषु
apavrateṣu |