Singular | Dual | Plural | |
Nominativo |
अपशोकः
apaśokaḥ |
अपशोकौ
apaśokau |
अपशोकाः
apaśokāḥ |
Vocativo |
अपशोक
apaśoka |
अपशोकौ
apaśokau |
अपशोकाः
apaśokāḥ |
Acusativo |
अपशोकम्
apaśokam |
अपशोकौ
apaśokau |
अपशोकान्
apaśokān |
Instrumental |
अपशोकेन
apaśokena |
अपशोकाभ्याम्
apaśokābhyām |
अपशोकैः
apaśokaiḥ |
Dativo |
अपशोकाय
apaśokāya |
अपशोकाभ्याम्
apaśokābhyām |
अपशोकेभ्यः
apaśokebhyaḥ |
Ablativo |
अपशोकात्
apaśokāt |
अपशोकाभ्याम्
apaśokābhyām |
अपशोकेभ्यः
apaśokebhyaḥ |
Genitivo |
अपशोकस्य
apaśokasya |
अपशोकयोः
apaśokayoḥ |
अपशोकानाम्
apaśokānām |
Locativo |
अपशोके
apaśoke |
अपशोकयोः
apaśokayoḥ |
अपशोकेषु
apaśokeṣu |