| Singular | Dual | Plural |
Nominativo |
अपश्रितम्
apaśritam
|
अपश्रिते
apaśrite
|
अपश्रितानि
apaśritāni
|
Vocativo |
अपश्रित
apaśrita
|
अपश्रिते
apaśrite
|
अपश्रितानि
apaśritāni
|
Acusativo |
अपश्रितम्
apaśritam
|
अपश्रिते
apaśrite
|
अपश्रितानि
apaśritāni
|
Instrumental |
अपश्रितेन
apaśritena
|
अपश्रिताभ्याम्
apaśritābhyām
|
अपश्रितैः
apaśritaiḥ
|
Dativo |
अपश्रिताय
apaśritāya
|
अपश्रिताभ्याम्
apaśritābhyām
|
अपश्रितेभ्यः
apaśritebhyaḥ
|
Ablativo |
अपश्रितात्
apaśritāt
|
अपश्रिताभ्याम्
apaśritābhyām
|
अपश्रितेभ्यः
apaśritebhyaḥ
|
Genitivo |
अपश्रितस्य
apaśritasya
|
अपश्रितयोः
apaśritayoḥ
|
अपश्रितानाम्
apaśritānām
|
Locativo |
अपश्रिते
apaśrite
|
अपश्रितयोः
apaśritayoḥ
|
अपश्रितेषु
apaśriteṣu
|