| Singular | Dual | Plural | |
| Nominativo |
पीतवासाः
pītavāsāḥ |
पीतवाससौ
pītavāsasau |
पीतवाससः
pītavāsasaḥ |
| Vocativo |
पीतवासः
pītavāsaḥ |
पीतवाससौ
pītavāsasau |
पीतवाससः
pītavāsasaḥ |
| Acusativo |
पीतवाससम्
pītavāsasam |
पीतवाससौ
pītavāsasau |
पीतवाससः
pītavāsasaḥ |
| Instrumental |
पीतवाससा
pītavāsasā |
पीतवासोभ्याम्
pītavāsobhyām |
पीतवासोभिः
pītavāsobhiḥ |
| Dativo |
पीतवाससे
pītavāsase |
पीतवासोभ्याम्
pītavāsobhyām |
पीतवासोभ्यः
pītavāsobhyaḥ |
| Ablativo |
पीतवाससः
pītavāsasaḥ |
पीतवासोभ्याम्
pītavāsobhyām |
पीतवासोभ्यः
pītavāsobhyaḥ |
| Genitivo |
पीतवाससः
pītavāsasaḥ |
पीतवाससोः
pītavāsasoḥ |
पीतवाससाम्
pītavāsasām |
| Locativo |
पीतवाससि
pītavāsasi |
पीतवाससोः
pītavāsasoḥ |
पीतवासःसु
pītavāsaḥsu पीतवासस्सु pītavāsassu |