| Singular | Dual | Plural |
Nominativo |
पीनश्रोणिपयोधरम्
pīnaśroṇipayodharam
|
पीनश्रोणिपयोधरे
pīnaśroṇipayodhare
|
पीनश्रोणिपयोधराणि
pīnaśroṇipayodharāṇi
|
Vocativo |
पीनश्रोणिपयोधर
pīnaśroṇipayodhara
|
पीनश्रोणिपयोधरे
pīnaśroṇipayodhare
|
पीनश्रोणिपयोधराणि
pīnaśroṇipayodharāṇi
|
Acusativo |
पीनश्रोणिपयोधरम्
pīnaśroṇipayodharam
|
पीनश्रोणिपयोधरे
pīnaśroṇipayodhare
|
पीनश्रोणिपयोधराणि
pīnaśroṇipayodharāṇi
|
Instrumental |
पीनश्रोणिपयोधरेण
pīnaśroṇipayodhareṇa
|
पीनश्रोणिपयोधराभ्याम्
pīnaśroṇipayodharābhyām
|
पीनश्रोणिपयोधरैः
pīnaśroṇipayodharaiḥ
|
Dativo |
पीनश्रोणिपयोधराय
pīnaśroṇipayodharāya
|
पीनश्रोणिपयोधराभ्याम्
pīnaśroṇipayodharābhyām
|
पीनश्रोणिपयोधरेभ्यः
pīnaśroṇipayodharebhyaḥ
|
Ablativo |
पीनश्रोणिपयोधरात्
pīnaśroṇipayodharāt
|
पीनश्रोणिपयोधराभ्याम्
pīnaśroṇipayodharābhyām
|
पीनश्रोणिपयोधरेभ्यः
pīnaśroṇipayodharebhyaḥ
|
Genitivo |
पीनश्रोणिपयोधरस्य
pīnaśroṇipayodharasya
|
पीनश्रोणिपयोधरयोः
pīnaśroṇipayodharayoḥ
|
पीनश्रोणिपयोधराणाम्
pīnaśroṇipayodharāṇām
|
Locativo |
पीनश्रोणिपयोधरे
pīnaśroṇipayodhare
|
पीनश्रोणिपयोधरयोः
pīnaśroṇipayodharayoḥ
|
पीनश्रोणिपयोधरेषु
pīnaśroṇipayodhareṣu
|