Singular | Dual | Plural | |
Nominativo |
पीयूषधामा
pīyūṣadhāmā |
पीयूषधामानौ
pīyūṣadhāmānau |
पीयूषधामानः
pīyūṣadhāmānaḥ |
Vocativo |
पीयूषधामन्
pīyūṣadhāman |
पीयूषधामानौ
pīyūṣadhāmānau |
पीयूषधामानः
pīyūṣadhāmānaḥ |
Acusativo |
पीयूषधामानम्
pīyūṣadhāmānam |
पीयूषधामानौ
pīyūṣadhāmānau |
पीयूषधाम्नः
pīyūṣadhāmnaḥ |
Instrumental |
पीयूषधाम्ना
pīyūṣadhāmnā |
पीयूषधामभ्याम्
pīyūṣadhāmabhyām |
पीयूषधामभिः
pīyūṣadhāmabhiḥ |
Dativo |
पीयूषधाम्ने
pīyūṣadhāmne |
पीयूषधामभ्याम्
pīyūṣadhāmabhyām |
पीयूषधामभ्यः
pīyūṣadhāmabhyaḥ |
Ablativo |
पीयूषधाम्नः
pīyūṣadhāmnaḥ |
पीयूषधामभ्याम्
pīyūṣadhāmabhyām |
पीयूषधामभ्यः
pīyūṣadhāmabhyaḥ |
Genitivo |
पीयूषधाम्नः
pīyūṣadhāmnaḥ |
पीयूषधाम्नोः
pīyūṣadhāmnoḥ |
पीयूषधाम्नाम्
pīyūṣadhāmnām |
Locativo |
पीयूषधाम्नि
pīyūṣadhāmni पीयूषधामनि pīyūṣadhāmani |
पीयूषधाम्नोः
pīyūṣadhāmnoḥ |
पीयूषधामसु
pīyūṣadhāmasu |