| Singular | Dual | Plural | |
| Nominativo |
पीयूषधामा
pīyūṣadhāmā |
पीयूषधामानौ
pīyūṣadhāmānau |
पीयूषधामानः
pīyūṣadhāmānaḥ |
| Vocativo |
पीयूषधामन्
pīyūṣadhāman |
पीयूषधामानौ
pīyūṣadhāmānau |
पीयूषधामानः
pīyūṣadhāmānaḥ |
| Acusativo |
पीयूषधामानम्
pīyūṣadhāmānam |
पीयूषधामानौ
pīyūṣadhāmānau |
पीयूषधाम्नः
pīyūṣadhāmnaḥ |
| Instrumental |
पीयूषधाम्ना
pīyūṣadhāmnā |
पीयूषधामभ्याम्
pīyūṣadhāmabhyām |
पीयूषधामभिः
pīyūṣadhāmabhiḥ |
| Dativo |
पीयूषधाम्ने
pīyūṣadhāmne |
पीयूषधामभ्याम्
pīyūṣadhāmabhyām |
पीयूषधामभ्यः
pīyūṣadhāmabhyaḥ |
| Ablativo |
पीयूषधाम्नः
pīyūṣadhāmnaḥ |
पीयूषधामभ्याम्
pīyūṣadhāmabhyām |
पीयूषधामभ्यः
pīyūṣadhāmabhyaḥ |
| Genitivo |
पीयूषधाम्नः
pīyūṣadhāmnaḥ |
पीयूषधाम्नोः
pīyūṣadhāmnoḥ |
पीयूषधाम्नाम्
pīyūṣadhāmnām |
| Locativo |
पीयूषधाम्नि
pīyūṣadhāmni पीयूषधामनि pīyūṣadhāmani |
पीयूषधाम्नोः
pīyūṣadhāmnoḥ |
पीयूषधामसु
pīyūṣadhāmasu |