| Singular | Dual | Plural |
Nominativo |
पीयूषलहरी
pīyūṣalaharī
|
पीयूषलहर्यौ
pīyūṣalaharyau
|
पीयूषलहर्यः
pīyūṣalaharyaḥ
|
Vocativo |
पीयूषलहरि
pīyūṣalahari
|
पीयूषलहर्यौ
pīyūṣalaharyau
|
पीयूषलहर्यः
pīyūṣalaharyaḥ
|
Acusativo |
पीयूषलहरीम्
pīyūṣalaharīm
|
पीयूषलहर्यौ
pīyūṣalaharyau
|
पीयूषलहरीः
pīyūṣalaharīḥ
|
Instrumental |
पीयूषलहर्या
pīyūṣalaharyā
|
पीयूषलहरीभ्याम्
pīyūṣalaharībhyām
|
पीयूषलहरीभिः
pīyūṣalaharībhiḥ
|
Dativo |
पीयूषलहर्यै
pīyūṣalaharyai
|
पीयूषलहरीभ्याम्
pīyūṣalaharībhyām
|
पीयूषलहरीभ्यः
pīyūṣalaharībhyaḥ
|
Ablativo |
पीयूषलहर्याः
pīyūṣalaharyāḥ
|
पीयूषलहरीभ्याम्
pīyūṣalaharībhyām
|
पीयूषलहरीभ्यः
pīyūṣalaharībhyaḥ
|
Genitivo |
पीयूषलहर्याः
pīyūṣalaharyāḥ
|
पीयूषलहर्योः
pīyūṣalaharyoḥ
|
पीयूषलहरीणाम्
pīyūṣalaharīṇām
|
Locativo |
पीयूषलहर्याम्
pīyūṣalaharyām
|
पीयूषलहर्योः
pīyūṣalaharyoḥ
|
पीयूषलहरीषु
pīyūṣalaharīṣu
|