| Singular | Dual | Plural |
Nominative |
पीयूषलहरी
pīyūṣalaharī
|
पीयूषलहर्यौ
pīyūṣalaharyau
|
पीयूषलहर्यः
pīyūṣalaharyaḥ
|
Vocative |
पीयूषलहरि
pīyūṣalahari
|
पीयूषलहर्यौ
pīyūṣalaharyau
|
पीयूषलहर्यः
pīyūṣalaharyaḥ
|
Accusative |
पीयूषलहरीम्
pīyūṣalaharīm
|
पीयूषलहर्यौ
pīyūṣalaharyau
|
पीयूषलहरीः
pīyūṣalaharīḥ
|
Instrumental |
पीयूषलहर्या
pīyūṣalaharyā
|
पीयूषलहरीभ्याम्
pīyūṣalaharībhyām
|
पीयूषलहरीभिः
pīyūṣalaharībhiḥ
|
Dative |
पीयूषलहर्यै
pīyūṣalaharyai
|
पीयूषलहरीभ्याम्
pīyūṣalaharībhyām
|
पीयूषलहरीभ्यः
pīyūṣalaharībhyaḥ
|
Ablative |
पीयूषलहर्याः
pīyūṣalaharyāḥ
|
पीयूषलहरीभ्याम्
pīyūṣalaharībhyām
|
पीयूषलहरीभ्यः
pīyūṣalaharībhyaḥ
|
Genitive |
पीयूषलहर्याः
pīyūṣalaharyāḥ
|
पीयूषलहर्योः
pīyūṣalaharyoḥ
|
पीयूषलहरीणाम्
pīyūṣalaharīṇām
|
Locative |
पीयूषलहर्याम्
pīyūṣalaharyām
|
पीयूषलहर्योः
pīyūṣalaharyoḥ
|
पीयूषलहरीषु
pīyūṣalaharīṣu
|