| Singular | Dual | Plural |
Nominativo |
पीयूषवर्णम्
pīyūṣavarṇam
|
पीयूषवर्णे
pīyūṣavarṇe
|
पीयूषवर्णानि
pīyūṣavarṇāni
|
Vocativo |
पीयूषवर्ण
pīyūṣavarṇa
|
पीयूषवर्णे
pīyūṣavarṇe
|
पीयूषवर्णानि
pīyūṣavarṇāni
|
Acusativo |
पीयूषवर्णम्
pīyūṣavarṇam
|
पीयूषवर्णे
pīyūṣavarṇe
|
पीयूषवर्णानि
pīyūṣavarṇāni
|
Instrumental |
पीयूषवर्णेन
pīyūṣavarṇena
|
पीयूषवर्णाभ्याम्
pīyūṣavarṇābhyām
|
पीयूषवर्णैः
pīyūṣavarṇaiḥ
|
Dativo |
पीयूषवर्णाय
pīyūṣavarṇāya
|
पीयूषवर्णाभ्याम्
pīyūṣavarṇābhyām
|
पीयूषवर्णेभ्यः
pīyūṣavarṇebhyaḥ
|
Ablativo |
पीयूषवर्णात्
pīyūṣavarṇāt
|
पीयूषवर्णाभ्याम्
pīyūṣavarṇābhyām
|
पीयूषवर्णेभ्यः
pīyūṣavarṇebhyaḥ
|
Genitivo |
पीयूषवर्णस्य
pīyūṣavarṇasya
|
पीयूषवर्णयोः
pīyūṣavarṇayoḥ
|
पीयूषवर्णानाम्
pīyūṣavarṇānām
|
Locativo |
पीयूषवर्णे
pīyūṣavarṇe
|
पीयूषवर्णयोः
pīyūṣavarṇayoḥ
|
पीयूषवर्णेषु
pīyūṣavarṇeṣu
|