| Singular | Dual | Plural |
Nominativo |
पीवोपवसनम्
pīvopavasanam
|
पीवोपवसने
pīvopavasane
|
पीवोपवसनानि
pīvopavasanāni
|
Vocativo |
पीवोपवसन
pīvopavasana
|
पीवोपवसने
pīvopavasane
|
पीवोपवसनानि
pīvopavasanāni
|
Acusativo |
पीवोपवसनम्
pīvopavasanam
|
पीवोपवसने
pīvopavasane
|
पीवोपवसनानि
pīvopavasanāni
|
Instrumental |
पीवोपवसनेन
pīvopavasanena
|
पीवोपवसनाभ्याम्
pīvopavasanābhyām
|
पीवोपवसनैः
pīvopavasanaiḥ
|
Dativo |
पीवोपवसनाय
pīvopavasanāya
|
पीवोपवसनाभ्याम्
pīvopavasanābhyām
|
पीवोपवसनेभ्यः
pīvopavasanebhyaḥ
|
Ablativo |
पीवोपवसनात्
pīvopavasanāt
|
पीवोपवसनाभ्याम्
pīvopavasanābhyām
|
पीवोपवसनेभ्यः
pīvopavasanebhyaḥ
|
Genitivo |
पीवोपवसनस्य
pīvopavasanasya
|
पीवोपवसनयोः
pīvopavasanayoḥ
|
पीवोपवसनानाम्
pīvopavasanānām
|
Locativo |
पीवोपवसने
pīvopavasane
|
पीवोपवसनयोः
pīvopavasanayoḥ
|
पीवोपवसनेषु
pīvopavasaneṣu
|