| Singular | Dual | Plural |
| Nominativo |
पीवरीकृता
pīvarīkṛtā
|
पीवरीकृते
pīvarīkṛte
|
पीवरीकृताः
pīvarīkṛtāḥ
|
| Vocativo |
पीवरीकृते
pīvarīkṛte
|
पीवरीकृते
pīvarīkṛte
|
पीवरीकृताः
pīvarīkṛtāḥ
|
| Acusativo |
पीवरीकृताम्
pīvarīkṛtām
|
पीवरीकृते
pīvarīkṛte
|
पीवरीकृताः
pīvarīkṛtāḥ
|
| Instrumental |
पीवरीकृतया
pīvarīkṛtayā
|
पीवरीकृताभ्याम्
pīvarīkṛtābhyām
|
पीवरीकृताभिः
pīvarīkṛtābhiḥ
|
| Dativo |
पीवरीकृतायै
pīvarīkṛtāyai
|
पीवरीकृताभ्याम्
pīvarīkṛtābhyām
|
पीवरीकृताभ्यः
pīvarīkṛtābhyaḥ
|
| Ablativo |
पीवरीकृतायाः
pīvarīkṛtāyāḥ
|
पीवरीकृताभ्याम्
pīvarīkṛtābhyām
|
पीवरीकृताभ्यः
pīvarīkṛtābhyaḥ
|
| Genitivo |
पीवरीकृतायाः
pīvarīkṛtāyāḥ
|
पीवरीकृतयोः
pīvarīkṛtayoḥ
|
पीवरीकृतानाम्
pīvarīkṛtānām
|
| Locativo |
पीवरीकृतायाम्
pīvarīkṛtāyām
|
पीवरीकृतयोः
pīvarīkṛtayoḥ
|
पीवरीकृतासु
pīvarīkṛtāsu
|