| Singular | Dual | Plural |
Nominativo |
पीवरीकृता
pīvarīkṛtā
|
पीवरीकृते
pīvarīkṛte
|
पीवरीकृताः
pīvarīkṛtāḥ
|
Vocativo |
पीवरीकृते
pīvarīkṛte
|
पीवरीकृते
pīvarīkṛte
|
पीवरीकृताः
pīvarīkṛtāḥ
|
Acusativo |
पीवरीकृताम्
pīvarīkṛtām
|
पीवरीकृते
pīvarīkṛte
|
पीवरीकृताः
pīvarīkṛtāḥ
|
Instrumental |
पीवरीकृतया
pīvarīkṛtayā
|
पीवरीकृताभ्याम्
pīvarīkṛtābhyām
|
पीवरीकृताभिः
pīvarīkṛtābhiḥ
|
Dativo |
पीवरीकृतायै
pīvarīkṛtāyai
|
पीवरीकृताभ्याम्
pīvarīkṛtābhyām
|
पीवरीकृताभ्यः
pīvarīkṛtābhyaḥ
|
Ablativo |
पीवरीकृतायाः
pīvarīkṛtāyāḥ
|
पीवरीकृताभ्याम्
pīvarīkṛtābhyām
|
पीवरीकृताभ्यः
pīvarīkṛtābhyaḥ
|
Genitivo |
पीवरीकृतायाः
pīvarīkṛtāyāḥ
|
पीवरीकृतयोः
pīvarīkṛtayoḥ
|
पीवरीकृतानाम्
pīvarīkṛtānām
|
Locativo |
पीवरीकृतायाम्
pīvarīkṛtāyām
|
पीवरीकृतयोः
pīvarīkṛtayoḥ
|
पीवरीकृतासु
pīvarīkṛtāsu
|