| Singular | Dual | Plural |
Nominativo |
पीवःस्फाकः
pīvaḥsphākaḥ
|
पीवःस्फाकौ
pīvaḥsphākau
|
पीवःस्फाकाः
pīvaḥsphākāḥ
|
Vocativo |
पीवःस्फाक
pīvaḥsphāka
|
पीवःस्फाकौ
pīvaḥsphākau
|
पीवःस्फाकाः
pīvaḥsphākāḥ
|
Acusativo |
पीवःस्फाकम्
pīvaḥsphākam
|
पीवःस्फाकौ
pīvaḥsphākau
|
पीवःस्फाकान्
pīvaḥsphākān
|
Instrumental |
पीवःस्फाकेन
pīvaḥsphākena
|
पीवःस्फाकाभ्याम्
pīvaḥsphākābhyām
|
पीवःस्फाकैः
pīvaḥsphākaiḥ
|
Dativo |
पीवःस्फाकाय
pīvaḥsphākāya
|
पीवःस्फाकाभ्याम्
pīvaḥsphākābhyām
|
पीवःस्फाकेभ्यः
pīvaḥsphākebhyaḥ
|
Ablativo |
पीवःस्फाकात्
pīvaḥsphākāt
|
पीवःस्फाकाभ्याम्
pīvaḥsphākābhyām
|
पीवःस्फाकेभ्यः
pīvaḥsphākebhyaḥ
|
Genitivo |
पीवःस्फाकस्य
pīvaḥsphākasya
|
पीवःस्फाकयोः
pīvaḥsphākayoḥ
|
पीवःस्फाकानाम्
pīvaḥsphākānām
|
Locativo |
पीवःस्फाके
pīvaḥsphāke
|
पीवःस्फाकयोः
pīvaḥsphākayoḥ
|
पीवःस्फाकेषु
pīvaḥsphākeṣu
|