| Singular | Dual | Plural |
Nominativo |
पुंस्कामा
puṁskāmā
|
पुंस्कामे
puṁskāme
|
पुंस्कामाः
puṁskāmāḥ
|
Vocativo |
पुंस्कामे
puṁskāme
|
पुंस्कामे
puṁskāme
|
पुंस्कामाः
puṁskāmāḥ
|
Acusativo |
पुंस्कामाम्
puṁskāmām
|
पुंस्कामे
puṁskāme
|
पुंस्कामाः
puṁskāmāḥ
|
Instrumental |
पुंस्कामया
puṁskāmayā
|
पुंस्कामाभ्याम्
puṁskāmābhyām
|
पुंस्कामाभिः
puṁskāmābhiḥ
|
Dativo |
पुंस्कामायै
puṁskāmāyai
|
पुंस्कामाभ्याम्
puṁskāmābhyām
|
पुंस्कामाभ्यः
puṁskāmābhyaḥ
|
Ablativo |
पुंस्कामायाः
puṁskāmāyāḥ
|
पुंस्कामाभ्याम्
puṁskāmābhyām
|
पुंस्कामाभ्यः
puṁskāmābhyaḥ
|
Genitivo |
पुंस्कामायाः
puṁskāmāyāḥ
|
पुंस्कामयोः
puṁskāmayoḥ
|
पुंस्कामानाम्
puṁskāmānām
|
Locativo |
पुंस्कामायाम्
puṁskāmāyām
|
पुंस्कामयोः
puṁskāmayoḥ
|
पुंस्कामासु
puṁskāmāsu
|