| Singular | Dual | Plural |
Nominativo |
पुंरत्नम्
puṁratnam
|
पुंरत्ने
puṁratne
|
पुंरत्नानि
puṁratnāni
|
Vocativo |
पुंरत्न
puṁratna
|
पुंरत्ने
puṁratne
|
पुंरत्नानि
puṁratnāni
|
Acusativo |
पुंरत्नम्
puṁratnam
|
पुंरत्ने
puṁratne
|
पुंरत्नानि
puṁratnāni
|
Instrumental |
पुंरत्नेन
puṁratnena
|
पुंरत्नाभ्याम्
puṁratnābhyām
|
पुंरत्नैः
puṁratnaiḥ
|
Dativo |
पुंरत्नाय
puṁratnāya
|
पुंरत्नाभ्याम्
puṁratnābhyām
|
पुंरत्नेभ्यः
puṁratnebhyaḥ
|
Ablativo |
पुंरत्नात्
puṁratnāt
|
पुंरत्नाभ्याम्
puṁratnābhyām
|
पुंरत्नेभ्यः
puṁratnebhyaḥ
|
Genitivo |
पुंरत्नस्य
puṁratnasya
|
पुंरत्नयोः
puṁratnayoḥ
|
पुंरत्नानाम्
puṁratnānām
|
Locativo |
पुंरत्ने
puṁratne
|
पुंरत्नयोः
puṁratnayoḥ
|
पुंरत्नेषु
puṁratneṣu
|